वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣢नु꣣ हि꣡ त्वा꣢ सु꣣त꣡ꣳ सो꣢म꣣ म꣡दा꣢मसि म꣣हे꣡ स꣢मर्य꣣रा꣡ज्ये꣢ । वा꣡जा꣢ꣳ अ꣣भि꣡ प꣢वमान꣣ प्र꣡ गा꣢हसे ॥४३२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अनु हि त्वा सुतꣳ सोम मदामसि महे समर्यराज्ये । वाजाꣳ अभि पवमान प्र गाहसे ॥४३२॥

मन्त्र उच्चारण
पद पाठ

अ꣡नु꣢꣯ । हि । त्वा꣣ । सुत꣢म् । सो꣣म । म꣡दा꣢꣯मसि । म꣣हे꣢ । स꣣मर्यरा꣡ज्ये꣢ । स꣣मर्य । रा꣡ज्ये꣢꣯ । वा꣡जा꣢꣯न् । अ꣣भि꣢ । प꣣वमान । प्र꣢ । गा꣣हसे ॥४३२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 432 | (कौथोम) 5 » 1 » 5 » 6 | (रानायाणीय) 4 » 9 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र मेंसोम नाम से परमात्मा, जीवात्मा और राजा को सम्बोधित किया गया है।

पदार्थान्वयभाषाः -

हे (सोम) परमात्मन्, जीवात्मन् वा राजन् ! (सुतम्) अभिषिक्त किये हुए (त्वा) तुम्हारा (अनु) अनुगमन करके, हम (महे) महान् (समर्यराज्ये) देवासुरसंग्राम में कुशल दिव्य भावों व वीर क्षत्रियों के राज्य में (मदामसि हि) निश्चय ही आनन्द लाभ करते हैं। हे (पवमान) पवित्रकर्ता देव ! तुम (वाजान् अभि) हमें बल, विज्ञान वा ऐश्वर्य प्राप्त कराने के लिए (प्र गाहसे) प्रकृष्ट रूप से आलोडित करते हो अर्थात् आलोडित करके क्रियाशील बना देते हो ॥६॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥६॥

भावार्थभाषाः -

परमात्मा, जीवात्मा और वीर मनुष्य को राजा के पद पर अभिषिक्त करके संग्राम-कुशल वीरभावों व वीरजनों के राज्य में निवास करते हुए हम देवासुरसंग्राम में विजय और उत्कर्ष पायें ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमनाम्ना परमात्मानं जीवात्मानं राजानं च सम्बोधयति।

पदार्थान्वयभाषाः -

हे (सोम) परमात्मन् जीवात्मन् राजन् वा ! (सुतम्) अभिषिक्तम् (त्वा) त्वाम् (अनु) अनुगम्य (महे) महति (समर्यराज्ये) समर्याणां देवासुरसमरे कुशलानां देवभावानां क्षत्रिययोद्धॄणां वा राज्ये। समर प्रातिपदिकात् कुशलार्थे यत्। वयम् (मदामसि हि) निश्चयेन मदामः आनन्दमुपलभामहे। अत्र हि-योगान्निघाताभावः। हे (पवमान) पवित्रकर्तः देव ! त्वम् (वाजान् अभि) बलानि विज्ञानानि ऐश्वर्याणि वा अभिप्रापयितुम् (प्र गाहसे) अस्मान् प्रकर्षेण आलोडयसि, आलोड्य क्रियाशीलान् करोषीति भावः ॥६॥ अत्र अर्थश्लेषालङ्कारः ॥६॥

भावार्थभाषाः -

परमात्मानं जीवात्मानं वीरं मनुष्यं वा राजपदेऽभिषिच्य संग्रामकुशलानां वीरभावानां वीरजनानां च राज्ये निवसन्तो वयं देवासुरसंग्रामे विजयमुत्कर्षं च प्राप्नुयाम ॥६॥

टिप्पणी: १. ऋ० ९।११०।२; साम० १३६६।